A1.1.62

प्रत्ययलोपे प्रत्ययलक्षणम् ॥ १।१।६२ ॥

पदच्छेदः     प्रत्ययलोपे [प्रत्ययलोप , ७, १] , प्रत्ययलक्षणम् [प्रत्ययलक्षण , १, १]

सूत्रस्थपदानि – प्रत्ययस्य लोपः प्रत्ययलोपः [षष्ठीतत्पुरुषः] । प्रत्ययो लक्षणं यस्य कार्यस्य तत् प्रत्ययलक्षणम् [बहुव्रीहिः]

On the elision of a pratytya (प्रत्ययलोपे), the action should be performed as if it were still there (प्रत्ययलक्षणम्).

Example

अग्निचित् + सु = अग्निचित् । सोमसुत् + सु = सोमसुत् ।  In these cases even though there is an elision of सु the resulting term is called पदम् by  सुप्तिङन्तं पदम् (१।४।१४).

Note: प्रत्ययलक्षणम् indicates that only the action that depends on the pratyaya should be performed.  Therefore in the case of रायः कुलम् = रै + (अस्) + कुल + (अम्) = रैकुलम्, replacement of ऐ by आय् does not happen because this action depends on अच् and not on any specific pratyaya.


Ashtadhyayi     1.1.61     1.1.63